Declension of शोननीय
(Masculine)
Singular
Dual
Plural
Nominative
शोननीयः
शोननीयौ
शोननीयाः
Vocative
शोननीय
शोननीयौ
शोननीयाः
Accusative
शोननीयम्
शोननीयौ
शोननीयान्
Instrumental
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
Dative
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
Ablative
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
Genitive
शोननीयस्य
शोननीययोः
शोननीयानाम्
Locative
शोननीये
शोननीययोः
शोननीयेषु
Sing.
Dual
Plu.
Nomin.
शोननीयः
शोननीयौ
शोननीयाः
Vocative
शोननीय
शोननीयौ
शोननीयाः
Accus.
शोननीयम्
शोननीयौ
शोननीयान्
Instrum.
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
Dative
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
Ablative
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
Genitive
शोननीयस्य
शोननीययोः
शोननीयानाम्
Locative
शोननीये
शोननीययोः
शोननीयेषु
Others