Declension of शोणनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शोणनीयः
शोणनीयौ
शोणनीयाः
Vocative
शोणनीय
शोणनीयौ
शोणनीयाः
Accusative
शोणनीयम्
शोणनीयौ
शोणनीयान्
Instrumental
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
Dative
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
Ablative
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
Genitive
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
Locative
शोणनीये
शोणनीययोः
शोणनीयेषु
 
Sing.
Dual
Plu.
Nomin.
शोणनीयः
शोणनीयौ
शोणनीयाः
Vocative
शोणनीय
शोणनीयौ
शोणनीयाः
Accus.
शोणनीयम्
शोणनीयौ
शोणनीयान्
Instrum.
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
Dative
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
Ablative
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
Genitive
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
Locative
शोणनीये
शोणनीययोः
शोणनीयेषु


Others