Declension of शोकनाशन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शोकनाशनः
शोकनाशनौ
शोकनाशनाः
Vocative
शोकनाशन
शोकनाशनौ
शोकनाशनाः
Accusative
शोकनाशनम्
शोकनाशनौ
शोकनाशनान्
Instrumental
शोकनाशनेन
शोकनाशनाभ्याम्
शोकनाशनैः
Dative
शोकनाशनाय
शोकनाशनाभ्याम्
शोकनाशनेभ्यः
Ablative
शोकनाशनात् / शोकनाशनाद्
शोकनाशनाभ्याम्
शोकनाशनेभ्यः
Genitive
शोकनाशनस्य
शोकनाशनयोः
शोकनाशनानाम्
Locative
शोकनाशने
शोकनाशनयोः
शोकनाशनेषु
 
Sing.
Dual
Plu.
Nomin.
शोकनाशनः
शोकनाशनौ
शोकनाशनाः
Vocative
शोकनाशन
शोकनाशनौ
शोकनाशनाः
Accus.
शोकनाशनम्
शोकनाशनौ
शोकनाशनान्
Instrum.
शोकनाशनेन
शोकनाशनाभ्याम्
शोकनाशनैः
Dative
शोकनाशनाय
शोकनाशनाभ्याम्
शोकनाशनेभ्यः
Ablative
शोकनाशनात् / शोकनाशनाद्
शोकनाशनाभ्याम्
शोकनाशनेभ्यः
Genitive
शोकनाशनस्य
शोकनाशनयोः
शोकनाशनानाम्
Locative
शोकनाशने
शोकनाशनयोः
शोकनाशनेषु


Others