Declension of शब्द
(Masculine)
Singular
Dual
Plural
Nominative
शब्दः
शब्दौ
शब्दाः
Vocative
शब्द
शब्दौ
शब्दाः
Accusative
शब्दम्
शब्दौ
शब्दान्
Instrumental
शब्देन
शब्दाभ्याम्
शब्दैः
Dative
शब्दाय
शब्दाभ्याम्
शब्देभ्यः
Ablative
शब्दात् / शब्दाद्
शब्दाभ्याम्
शब्देभ्यः
Genitive
शब्दस्य
शब्दयोः
शब्दानाम्
Locative
शब्दे
शब्दयोः
शब्देषु
Sing.
Dual
Plu.
Nomin.
शब्दः
शब्दौ
शब्दाः
Vocative
शब्द
शब्दौ
शब्दाः
Accus.
शब्दम्
शब्दौ
शब्दान्
Instrum.
शब्देन
शब्दाभ्याम्
शब्दैः
Dative
शब्दाय
शब्दाभ्याम्
शब्देभ्यः
Ablative
शब्दात् / शब्दाद्
शब्दाभ्याम्
शब्देभ्यः
Genitive
शब्दस्य
शब्दयोः
शब्दानाम्
Locative
शब्दे
शब्दयोः
शब्देषु
Others