व्रूसक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रूसकः
व्रूसकौ
व्रूसकाः
সম্বোধন
व्रूसक
व्रूसकौ
व्रूसकाः
দ্বিতীয়া
व्रूसकम्
व्रूसकौ
व्रूसकान्
তৃতীয়া
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
চতুর্থী
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
পঞ্চমী
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ষষ্ঠী
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
সপ্তমী
व्रूसके
व्रूसकयोः
व्रूसकेषु
এক
দ্বিবচন
বহু.
প্রথমা
व्रूसकः
व्रूसकौ
व्रूसकाः
সম্বোধন
व्रूसक
व्रूसकौ
व्रूसकाः
দ্বিতীয়া
व्रूसकम्
व्रूसकौ
व्रूसकान्
তৃতীয়া
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
চতুর্থী
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
পঞ্চমী
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ষষ্ঠী
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
সপ্তমী
व्रूसके
व्रूसकयोः
व्रूसकेषु
অন্যান্য