व्रूषक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रूषकः
व्रूषकौ
व्रूषकाः
సంబోధన
व्रूषक
व्रूषकौ
व्रूषकाः
ద్వితీయా
व्रूषकम्
व्रूषकौ
व्रूषकान्
తృతీయా
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
చతుర్థీ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
పంచమీ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
షష్ఠీ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
సప్తమీ
व्रूषके
व्रूषकयोः
व्रूषकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रूषकः
व्रूषकौ
व्रूषकाः
సంబోధన
व्रूषक
व्रूषकौ
व्रूषकाः
ద్వితీయా
व्रूषकम्
व्रूषकौ
व्रूषकान्
తృతీయా
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
చతుర్థీ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
పంచమీ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
షష్ఠీ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
సప్తమీ
व्रूषके
व्रूषकयोः
व्रूषकेषु
ఇతరులు