व्राणनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
సంబోధన
व्राणनीय
व्राणनीयौ
व्राणनीयाः
ద్వితీయా
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
తృతీయా
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
చతుర్థీ
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
పంచమీ
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
షష్ఠీ
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
సప్తమీ
व्राणनीये
व्राणनीययोः
व्राणनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्राणनीयः
व्राणनीयौ
व्राणनीयाः
సంబోధన
व्राणनीय
व्राणनीयौ
व्राणनीयाः
ద్వితీయా
व्राणनीयम्
व्राणनीयौ
व्राणनीयान्
తృతీయా
व्राणनीयेन
व्राणनीयाभ्याम्
व्राणनीयैः
చతుర్థీ
व्राणनीयाय
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
పంచమీ
व्राणनीयात् / व्राणनीयाद्
व्राणनीयाभ्याम्
व्राणनीयेभ्यः
షష్ఠీ
व्राणनीयस्य
व्राणनीययोः
व्राणनीयानाम्
సప్తమీ
व्राणनीये
व्राणनीययोः
व्राणनीयेषु


ఇతరులు