व्राजक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्राजकः
व्राजकौ
व्राजकाः
সম্বোধন
व्राजक
व्राजकौ
व्राजकाः
দ্বিতীয়া
व्राजकम्
व्राजकौ
व्राजकान्
তৃতীয়া
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
চতুর্থী
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
পঞ্চমী
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
ষষ্ঠী
व्राजकस्य
व्राजकयोः
व्राजकानाम्
সপ্তমী
व्राजके
व्राजकयोः
व्राजकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्राजकः
व्राजकौ
व्राजकाः
সম্বোধন
व्राजक
व्राजकौ
व्राजकाः
দ্বিতীয়া
व्राजकम्
व्राजकौ
व्राजकान्
তৃতীয়া
व्राजकेन
व्राजकाभ्याम्
व्राजकैः
চতুর্থী
व्राजकाय
व्राजकाभ्याम्
व्राजकेभ्यः
পঞ্চমী
व्राजकात् / व्राजकाद्
व्राजकाभ्याम्
व्राजकेभ्यः
ষষ্ঠী
व्राजकस्य
व्राजकयोः
व्राजकानाम्
সপ্তমী
व्राजके
व्राजकयोः
व्राजकेषु


অন্যান্য