व्रणयमान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
సంబోధన
व्रणयमान
व्रणयमानौ
व्रणयमानाः
ద్వితీయా
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
తృతీయా
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
చతుర్థీ
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
పంచమీ
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
షష్ఠీ
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
సప్తమీ
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
సంబోధన
व्रणयमान
व्रणयमानौ
व्रणयमानाः
ద్వితీయా
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
తృతీయా
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
చతుర్థీ
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
పంచమీ
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
షష్ఠీ
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
సప్తమీ
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु


ఇతరులు