व्रञ्जितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रञ्जितव्यः
व्रञ्जितव्यौ
व्रञ्जितव्याः
সম্বোধন
व्रञ्जितव्य
व्रञ्जितव्यौ
व्रञ्जितव्याः
দ্বিতীয়া
व्रञ्जितव्यम्
व्रञ्जितव्यौ
व्रञ्जितव्यान्
তৃতীয়া
व्रञ्जितव्येन
व्रञ्जितव्याभ्याम्
व्रञ्जितव्यैः
চতুর্থী
व्रञ्जितव्याय
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
পঞ্চমী
व्रञ्जितव्यात् / व्रञ्जितव्याद्
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
ষষ্ঠী
व्रञ्जितव्यस्य
व्रञ्जितव्ययोः
व्रञ्जितव्यानाम्
সপ্তমী
व्रञ्जितव्ये
व्रञ्जितव्ययोः
व्रञ्जितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
व्रञ्जितव्यः
व्रञ्जितव्यौ
व्रञ्जितव्याः
সম্বোধন
व्रञ्जितव्य
व्रञ्जितव्यौ
व्रञ्जितव्याः
দ্বিতীয়া
व्रञ्जितव्यम्
व्रञ्जितव्यौ
व्रञ्जितव्यान्
তৃতীয়া
व्रञ्जितव्येन
व्रञ्जितव्याभ्याम्
व्रञ्जितव्यैः
চতুর্থী
व्रञ्जितव्याय
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
পঞ্চমী
व्रञ्जितव्यात् / व्रञ्जितव्याद्
व्रञ्जितव्याभ्याम्
व्रञ्जितव्येभ्यः
ষষ্ঠী
व्रञ्जितव्यस्य
व्रञ्जितव्ययोः
व्रञ्जितव्यानाम्
সপ্তমী
व्रञ्जितव्ये
व्रञ्जितव्ययोः
व्रञ्जितव्येषु
অন্যান্য