व्रञ्जक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रञ्जकः
व्रञ्जकौ
व्रञ्जकाः
సంబోధన
व्रञ्जक
व्रञ्जकौ
व्रञ्जकाः
ద్వితీయా
व्रञ्जकम्
व्रञ्जकौ
व्रञ्जकान्
తృతీయా
व्रञ्जकेन
व्रञ्जकाभ्याम्
व्रञ्जकैः
చతుర్థీ
व्रञ्जकाय
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
పంచమీ
व्रञ्जकात् / व्रञ्जकाद्
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
షష్ఠీ
व्रञ्जकस्य
व्रञ्जकयोः
व्रञ्जकानाम्
సప్తమీ
व्रञ्जके
व्रञ्जकयोः
व्रञ्जकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रञ्जकः
व्रञ्जकौ
व्रञ्जकाः
సంబోధన
व्रञ्जक
व्रञ्जकौ
व्रञ्जकाः
ద్వితీయా
व्रञ्जकम्
व्रञ्जकौ
व्रञ्जकान्
తృతీయా
व्रञ्जकेन
व्रञ्जकाभ्याम्
व्रञ्जकैः
చతుర్థీ
व्रञ्जकाय
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
పంచమీ
व्रञ्जकात् / व्रञ्जकाद्
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
షష్ఠీ
व्रञ्जकस्य
व्रञ्जकयोः
व्रञ्जकानाम्
సప్తమీ
व्रञ्जके
व्रञ्जकयोः
व्रञ्जकेषु


ఇతరులు