व्यथनीय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
সম্বোধন
व्यथनीय
व्यथनीयौ
व्यथनीयाः
দ্বিতীয়া
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
তৃতীয়া
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
চতুর্থী
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
পঞ্চমী
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
ষষ্ঠী
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
সপ্তমী
व्यथनीये
व्यथनीययोः
व्यथनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
সম্বোধন
व्यथनीय
व्यथनीयौ
व्यथनीयाः
দ্বিতীয়া
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
তৃতীয়া
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
চতুর্থী
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
পঞ্চমী
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
ষষ্ঠী
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
সপ্তমী
व्यथनीये
व्यथनीययोः
व्यथनीयेषु


অন্যান্য