वोसनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वोसनीयः
वोसनीयौ
वोसनीयाः
సంబోధన
वोसनीय
वोसनीयौ
वोसनीयाः
ద్వితీయా
वोसनीयम्
वोसनीयौ
वोसनीयान्
తృతీయా
वोसनीयेन
वोसनीयाभ्याम्
वोसनीयैः
చతుర్థీ
वोसनीयाय
वोसनीयाभ्याम्
वोसनीयेभ्यः
పంచమీ
वोसनीयात् / वोसनीयाद्
वोसनीयाभ्याम्
वोसनीयेभ्यः
షష్ఠీ
वोसनीयस्य
वोसनीययोः
वोसनीयानाम्
సప్తమీ
वोसनीये
वोसनीययोः
वोसनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वोसनीयः
वोसनीयौ
वोसनीयाः
సంబోధన
वोसनीय
वोसनीयौ
वोसनीयाः
ద్వితీయా
वोसनीयम्
वोसनीयौ
वोसनीयान्
తృతీయా
वोसनीयेन
वोसनीयाभ्याम्
वोसनीयैः
చతుర్థీ
वोसनीयाय
वोसनीयाभ्याम्
वोसनीयेभ्यः
పంచమీ
वोसनीयात् / वोसनीयाद्
वोसनीयाभ्याम्
वोसनीयेभ्यः
షష్ఠీ
वोसनीयस्य
वोसनीययोः
वोसनीयानाम्
సప్తమీ
वोसनीये
वोसनीययोः
वोसनीयेषु
ఇతరులు