वोढव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वोढव्यः
वोढव्यौ
वोढव्याः
సంబోధన
वोढव्य
वोढव्यौ
वोढव्याः
ద్వితీయా
वोढव्यम्
वोढव्यौ
वोढव्यान्
తృతీయా
वोढव्येन
वोढव्याभ्याम्
वोढव्यैः
చతుర్థీ
वोढव्याय
वोढव्याभ्याम्
वोढव्येभ्यः
పంచమీ
वोढव्यात् / वोढव्याद्
वोढव्याभ्याम्
वोढव्येभ्यः
షష్ఠీ
वोढव्यस्य
वोढव्ययोः
वोढव्यानाम्
సప్తమీ
वोढव्ये
वोढव्ययोः
वोढव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वोढव्यः
वोढव्यौ
वोढव्याः
సంబోధన
वोढव्य
वोढव्यौ
वोढव्याः
ద్వితీయా
वोढव्यम्
वोढव्यौ
वोढव्यान्
తృతీయా
वोढव्येन
वोढव्याभ्याम्
वोढव्यैः
చతుర్థీ
वोढव्याय
वोढव्याभ्याम्
वोढव्येभ्यः
పంచమీ
वोढव्यात् / वोढव्याद्
वोढव्याभ्याम्
वोढव्येभ्यः
షష్ఠీ
वोढव्यस्य
वोढव्ययोः
वोढव्यानाम्
సప్తమీ
वोढव्ये
वोढव्ययोः
वोढव्येषु


ఇతరులు