वैष्णव শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैष्णवः
वैष्णवौ
वैष्णवाः
সম্বোধন
वैष्णव
वैष्णवौ
वैष्णवाः
দ্বিতীয়া
वैष्णवम्
वैष्णवौ
वैष्णवान्
তৃতীয়া
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
চতুর্থী
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
পঞ্চমী
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
ষষ্ঠী
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
সপ্তমী
वैष्णवे
वैष्णवयोः
वैष्णवेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैष्णवः
वैष्णवौ
वैष्णवाः
সম্বোধন
वैष्णव
वैष्णवौ
वैष्णवाः
দ্বিতীয়া
वैष्णवम्
वैष्णवौ
वैष्णवान्
তৃতীয়া
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
চতুর্থী
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
পঞ্চমী
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
ষষ্ঠী
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
সপ্তমী
वैष्णवे
वैष्णवयोः
वैष्णवेषु


অন্যান্য