वैरोहित्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
సంబోధన
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
ద్వితీయా
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
తృతీయా
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
చతుర్థీ
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
పంచమీ
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
షష్ఠీ
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
సప్తమీ
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
సంబోధన
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
ద్వితీయా
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
తృతీయా
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
చతుర్థీ
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
పంచమీ
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
షష్ఠీ
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
సప్తమీ
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु