Declension of वैरेय
(Masculine)
Singular
Dual
Plural
Nominative
वैरेयः
वैरेयौ
वैरेयाः
Vocative
वैरेय
वैरेयौ
वैरेयाः
Accusative
वैरेयम्
वैरेयौ
वैरेयान्
Instrumental
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
Dative
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
Ablative
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
Genitive
वैरेयस्य
वैरेययोः
वैरेयाणाम्
Locative
वैरेये
वैरेययोः
वैरेयेषु
Sing.
Dual
Plu.
Nomin.
वैरेयः
वैरेयौ
वैरेयाः
Vocative
वैरेय
वैरेयौ
वैरेयाः
Accus.
वैरेयम्
वैरेयौ
वैरेयान्
Instrum.
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
Dative
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
Ablative
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
Genitive
वैरेयस्य
वैरेययोः
वैरेयाणाम्
Locative
वैरेये
वैरेययोः
वैरेयेषु
Others