Declension of वैरूपाक्ष

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
Vocative
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
Accusative
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
Instrumental
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
Dative
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
Ablative
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
Genitive
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
Locative
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
 
Sing.
Dual
Plu.
Nomin.
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
Vocative
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
Accus.
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
Instrum.
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
Dative
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
Ablative
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
Genitive
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
Locative
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु