वैरूपाक्ष శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
సంబోధన
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ద్వితీయా
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
తృతీయా
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
చతుర్థీ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
పంచమీ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
షష్ఠీ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
సప్తమీ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
సంబోధన
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ద్వితీయా
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
తృతీయా
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
చతుర్థీ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
పంచమీ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
షష్ఠీ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
సప్తమీ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु