Declension of वैराणकीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
Vocative
वैराणकीय
वैराणकीयौ
वैराणकीयाः
Accusative
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
Instrumental
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
Dative
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
Ablative
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
Genitive
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
Locative
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
 
Sing.
Dual
Plu.
Nomin.
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
Vocative
वैराणकीय
वैराणकीयौ
वैराणकीयाः
Accus.
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
Instrum.
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
Dative
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
Ablative
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
Genitive
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
Locative
वैराणकीये
वैराणकीययोः
वैराणकीयेषु


Others