Declension of वैरत्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैरत्यः
वैरत्यौ
वैरत्याः
Vocative
वैरत्य
वैरत्यौ
वैरत्याः
Accusative
वैरत्यम्
वैरत्यौ
वैरत्यान्
Instrumental
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
Dative
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
Ablative
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
Genitive
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
Locative
वैरत्ये
वैरत्ययोः
वैरत्येषु
 
Sing.
Dual
Plu.
Nomin.
वैरत्यः
वैरत्यौ
वैरत्याः
Vocative
वैरत्य
वैरत्यौ
वैरत्याः
Accus.
वैरत्यम्
वैरत्यौ
वैरत्यान्
Instrum.
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
Dative
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
Ablative
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
Genitive
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
Locative
वैरत्ये
वैरत्ययोः
वैरत्येषु