Declension of वैयात
(Masculine)
Singular
Dual
Plural
Nominative
वैयातः
वैयातौ
वैयाताः
Vocative
वैयात
वैयातौ
वैयाताः
Accusative
वैयातम्
वैयातौ
वैयातान्
Instrumental
वैयातेन
वैयाताभ्याम्
वैयातैः
Dative
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
Ablative
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
Genitive
वैयातस्य
वैयातयोः
वैयातानाम्
Locative
वैयाते
वैयातयोः
वैयातेषु
Sing.
Dual
Plu.
Nomin.
वैयातः
वैयातौ
वैयाताः
Vocative
वैयात
वैयातौ
वैयाताः
Accus.
वैयातम्
वैयातौ
वैयातान्
Instrum.
वैयातेन
वैयाताभ्याम्
वैयातैः
Dative
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
Ablative
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
Genitive
वैयातस्य
वैयातयोः
वैयातानाम्
Locative
वैयाते
वैयातयोः
वैयातेषु