वैयात శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैयातः
वैयातौ
वैयाताः
సంబోధన
वैयात
वैयातौ
वैयाताः
ద్వితీయా
वैयातम्
वैयातौ
वैयातान्
తృతీయా
वैयातेन
वैयाताभ्याम्
वैयातैः
చతుర్థీ
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
పంచమీ
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
షష్ఠీ
वैयातस्य
वैयातयोः
वैयातानाम्
సప్తమీ
वैयाते
वैयातयोः
वैयातेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैयातः
वैयातौ
वैयाताः
సంబోధన
वैयात
वैयातौ
वैयाताः
ద్వితీయా
वैयातम्
वैयातौ
वैयातान्
తృతీయా
वैयातेन
वैयाताभ्याम्
वैयातैः
చతుర్థీ
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
పంచమీ
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
షష్ఠీ
वैयातस्य
वैयातयोः
वैयातानाम्
సప్తమీ
वैयाते
वैयातयोः
वैयातेषु