Declension of वैयाघ्र
(Masculine)
Singular
Dual
Plural
Nominative
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
Vocative
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
Accusative
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
Instrumental
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
Dative
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
Ablative
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
Genitive
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
Locative
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु
Sing.
Dual
Plu.
Nomin.
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
Vocative
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
Accus.
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
Instrum.
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
Dative
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
Ablative
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
Genitive
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
Locative
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु