वैयल्कश శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैयल्कशः
वैयल्कशौ
वैयल्कशाः
సంబోధన
वैयल्कश
वैयल्कशौ
वैयल्कशाः
ద్వితీయా
वैयल्कशम्
वैयल्कशौ
वैयल्कशान्
తృతీయా
वैयल्कशेन
वैयल्कशाभ्याम्
वैयल्कशैः
చతుర్థీ
वैयल्कशाय
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
పంచమీ
वैयल्कशात् / वैयल्कशाद्
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
షష్ఠీ
वैयल्कशस्य
वैयल्कशयोः
वैयल्कशानाम्
సప్తమీ
वैयल्कशे
वैयल्कशयोः
वैयल्कशेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैयल्कशः
वैयल्कशौ
वैयल्कशाः
సంబోధన
वैयल्कश
वैयल्कशौ
वैयल्कशाः
ద్వితీయా
वैयल्कशम्
वैयल्कशौ
वैयल्कशान्
తృతీయా
वैयल्कशेन
वैयल्कशाभ्याम्
वैयल्कशैः
చతుర్థీ
वैयल्कशाय
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
పంచమీ
वैयल्कशात् / वैयल्कशाद्
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
షష్ఠీ
वैयल्कशस्य
वैयल्कशयोः
वैयल्कशानाम्
సప్తమీ
वैयल्कशे
वैयल्कशयोः
वैयल्कशेषु
ఇతరులు