वैमुक्त శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
సంబోధన
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ద్వితీయా
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
తృతీయా
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
చతుర్థీ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
పంచమీ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
షష్ఠీ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
సప్తమీ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
సంబోధన
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ద్వితీయా
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
తృతీయా
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
చతుర్థీ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
పంచమీ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
షష్ఠీ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
సప్తమీ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु


ఇతరులు