Declension of वैमात्रेय
(Masculine)
Singular
Dual
Plural
Nominative
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
Vocative
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
Accusative
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
Instrumental
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
Dative
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
Ablative
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
Genitive
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
Locative
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु
Sing.
Dual
Plu.
Nomin.
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
Vocative
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
Accus.
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
Instrum.
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
Dative
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
Ablative
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
Genitive
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
Locative
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु