वैभीतक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैभीतकः
वैभीतकौ
वैभीतकाः
సంబోధన
वैभीतक
वैभीतकौ
वैभीतकाः
ద్వితీయా
वैभीतकम्
वैभीतकौ
वैभीतकान्
తృతీయా
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
చతుర్థీ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
పంచమీ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
షష్ఠీ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
సప్తమీ
वैभीतके
वैभीतकयोः
वैभीतकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैभीतकः
वैभीतकौ
वैभीतकाः
సంబోధన
वैभीतक
वैभीतकौ
वैभीतकाः
ద్వితీయా
वैभीतकम्
वैभीतकौ
वैभीतकान्
తృతీయా
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
చతుర్థీ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
పంచమీ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
షష్ఠీ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
సప్తమీ
वैभीतके
वैभीतकयोः
वैभीतकेषु
ఇతరులు