Declension of वैबोधिक
(Masculine)
Singular
Dual
Plural
Nominative
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
Vocative
वैबोधिक
वैबोधिकौ
वैबोधिकाः
Accusative
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
Instrumental
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
Dative
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
Ablative
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
Genitive
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
Locative
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु
Sing.
Dual
Plu.
Nomin.
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
Vocative
वैबोधिक
वैबोधिकौ
वैबोधिकाः
Accus.
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
Instrum.
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
Dative
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
Ablative
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
Genitive
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
Locative
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु