Declension of वैपाश

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैपाशः
वैपाशौ
वैपाशाः
Vocative
वैपाश
वैपाशौ
वैपाशाः
Accusative
वैपाशम्
वैपाशौ
वैपाशान्
Instrumental
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
Dative
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
Ablative
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
Genitive
वैपाशस्य
वैपाशयोः
वैपाशानाम्
Locative
वैपाशे
वैपाशयोः
वैपाशेषु
 
Sing.
Dual
Plu.
Nomin.
वैपाशः
वैपाशौ
वैपाशाः
Vocative
वैपाश
वैपाशौ
वैपाशाः
Accus.
वैपाशम्
वैपाशौ
वैपाशान्
Instrum.
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
Dative
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
Ablative
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
Genitive
वैपाशस्य
वैपाशयोः
वैपाशानाम्
Locative
वैपाशे
वैपाशयोः
वैपाशेषु