वैपाश శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैपाशः
वैपाशौ
वैपाशाः
సంబోధన
वैपाश
वैपाशौ
वैपाशाः
ద్వితీయా
वैपाशम्
वैपाशौ
वैपाशान्
తృతీయా
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
చతుర్థీ
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
పంచమీ
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
షష్ఠీ
वैपाशस्य
वैपाशयोः
वैपाशानाम्
సప్తమీ
वैपाशे
वैपाशयोः
वैपाशेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैपाशः
वैपाशौ
वैपाशाः
సంబోధన
वैपाश
वैपाशौ
वैपाशाः
ద్వితీయా
वैपाशम्
वैपाशौ
वैपाशान्
తృతీయా
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
చతుర్థీ
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
పంచమీ
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
షష్ఠీ
वैपाशस्य
वैपाशयोः
वैपाशानाम्
సప్తమీ
वैपाशे
वैपाशयोः
वैपाशेषु