Declension of वैन्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैन्यः
वैन्यौ
वैन्याः
Vocative
वैन्य
वैन्यौ
वैन्याः
Accusative
वैन्यम्
वैन्यौ
वैन्यान्
Instrumental
वैन्येन
वैन्याभ्याम्
वैन्यैः
Dative
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
Ablative
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
Genitive
वैन्यस्य
वैन्ययोः
वैन्यानाम्
Locative
वैन्ये
वैन्ययोः
वैन्येषु
 
Sing.
Dual
Plu.
Nomin.
वैन्यः
वैन्यौ
वैन्याः
Vocative
वैन्य
वैन्यौ
वैन्याः
Accus.
वैन्यम्
वैन्यौ
वैन्यान्
Instrum.
वैन्येन
वैन्याभ्याम्
वैन्यैः
Dative
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
Ablative
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
Genitive
वैन्यस्य
वैन्ययोः
वैन्यानाम्
Locative
वैन्ये
वैन्ययोः
वैन्येषु