वैन्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैन्यः
वैन्यौ
वैन्याः
సంబోధన
वैन्य
वैन्यौ
वैन्याः
ద్వితీయా
वैन्यम्
वैन्यौ
वैन्यान्
తృతీయా
वैन्येन
वैन्याभ्याम्
वैन्यैः
చతుర్థీ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
పంచమీ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
షష్ఠీ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
సప్తమీ
वैन्ये
वैन्ययोः
वैन्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैन्यः
वैन्यौ
वैन्याः
సంబోధన
वैन्य
वैन्यौ
वैन्याः
ద్వితీయా
वैन्यम्
वैन्यौ
वैन्यान्
తృతీయా
वैन्येन
वैन्याभ्याम्
वैन्यैः
చతుర్థీ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
పంచమీ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
షష్ఠీ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
సప్తమీ
वैन्ये
वैन्ययोः
वैन्येषु