Declension of वैनयिक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैनयिकः
वैनयिकौ
वैनयिकाः
Vocative
वैनयिक
वैनयिकौ
वैनयिकाः
Accusative
वैनयिकम्
वैनयिकौ
वैनयिकान्
Instrumental
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
Dative
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
Ablative
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
Genitive
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
Locative
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
Sing.
Dual
Plu.
Nomin.
वैनयिकः
वैनयिकौ
वैनयिकाः
Vocative
वैनयिक
वैनयिकौ
वैनयिकाः
Accus.
वैनयिकम्
वैनयिकौ
वैनयिकान्
Instrum.
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
Dative
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
Ablative
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
Genitive
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
Locative
वैनयिके
वैनयिकयोः
वैनयिकेषु


Others