वैनतेय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैनतेयः
वैनतेयौ
वैनतेयाः
সম্বোধন
वैनतेय
वैनतेयौ
वैनतेयाः
দ্বিতীয়া
वैनतेयम्
वैनतेयौ
वैनतेयान्
তৃতীয়া
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
চতুর্থী
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
পঞ্চমী
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ষষ্ঠী
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
সপ্তমী
वैनतेये
वैनतेययोः
वैनतेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैनतेयः
वैनतेयौ
वैनतेयाः
সম্বোধন
वैनतेय
वैनतेयौ
वैनतेयाः
দ্বিতীয়া
वैनतेयम्
वैनतेयौ
वैनतेयान्
তৃতীয়া
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
চতুর্থী
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
পঞ্চমী
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ষষ্ঠী
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
সপ্তমী
वैनतेये
वैनतेययोः
वैनतेयेषु