वैध శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैधः
वैधौ
वैधाः
సంబోధన
वैध
वैधौ
वैधाः
ద్వితీయా
वैधम्
वैधौ
वैधान्
తృతీయా
वैधेन
वैधाभ्याम्
वैधैः
చతుర్థీ
वैधाय
वैधाभ्याम्
वैधेभ्यः
పంచమీ
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
షష్ఠీ
वैधस्य
वैधयोः
वैधानाम्
సప్తమీ
वैधे
वैधयोः
वैधेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैधः
वैधौ
वैधाः
సంబోధన
वैध
वैधौ
वैधाः
ద్వితీయా
वैधम्
वैधौ
वैधान्
తృతీయా
वैधेन
वैधाभ्याम्
वैधैः
చతుర్థీ
वैधाय
वैधाभ्याम्
वैधेभ्यः
పంచమీ
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
షష్ఠీ
वैधस्य
वैधयोः
वैधानाम्
సప్తమీ
वैधे
वैधयोः
वैधेषु


ఇతరులు