वैद శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैदः
वैदौ
वैदाः
సంబోధన
वैद
वैदौ
वैदाः
ద్వితీయా
वैदम्
वैदौ
वैदान्
తృతీయా
वैदेन
वैदाभ्याम्
वैदैः
చతుర్థీ
वैदाय
वैदाभ्याम्
वैदेभ्यः
పంచమీ
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
షష్ఠీ
वैदस्य
वैदयोः
वैदानाम्
సప్తమీ
वैदे
वैदयोः
वैदेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैदः
वैदौ
वैदाः
సంబోధన
वैद
वैदौ
वैदाः
ద్వితీయా
वैदम्
वैदौ
वैदान्
తృతీయా
वैदेन
वैदाभ्याम्
वैदैः
చతుర్థీ
वैदाय
वैदाभ्याम्
वैदेभ्यः
పంచమీ
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
షష్ఠీ
वैदस्य
वैदयोः
वैदानाम्
సప్తమీ
वैदे
वैदयोः
वैदेषु


ఇతరులు