वैद्वन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्वनः
वैद्वनौ
वैद्वनाः
సంబోధన
वैद्वन
वैद्वनौ
वैद्वनाः
ద్వితీయా
वैद्वनम्
वैद्वनौ
वैद्वनान्
తృతీయా
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
చతుర్థీ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
పంచమీ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
షష్ఠీ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
సప్తమీ
वैद्वने
वैद्वनयोः
वैद्वनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्वनः
वैद्वनौ
वैद्वनाः
సంబోధన
वैद्वन
वैद्वनौ
वैद्वनाः
ద్వితీయా
वैद्वनम्
वैद्वनौ
वैद्वनान्
తృతీయా
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
చతుర్థీ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
పంచమీ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
షష్ఠీ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
సప్తమీ
वैद्वने
वैद्वनयोः
वैद्वनेषु


ఇతరులు