वैद्यामाथिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
సంబోధన
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
ద్వితీయా
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
తృతీయా
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
చతుర్థీ
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
పంచమీ
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
షష్ఠీ
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
సప్తమీ
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
సంబోధన
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
ద్వితీయా
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
తృతీయా
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
చతుర్థీ
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
పంచమీ
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
షష్ఠీ
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
సప్తమీ
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु