वैदेह ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैदेहः
वैदेहौ
वैदेहाः
സംബോധന
वैदेह
वैदेहौ
वैदेहाः
ദ്വിതീയാ
वैदेहम्
वैदेहौ
वैदेहान्
തൃതീയാ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ചതുർഥീ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
പഞ്ചമീ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ഷഷ്ഠീ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
സപ്തമീ
वैदेहे
वैदेहयोः
वैदेहेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैदेहः
वैदेहौ
वैदेहाः
സംബോധന
वैदेह
वैदेहौ
वैदेहाः
ദ്വിതീയാ
वैदेहम्
वैदेहौ
वैदेहान्
തൃതീയാ
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
ചതുർഥീ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
പഞ്ചമീ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
ഷഷ്ഠീ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
സപ്തമീ
वैदेहे
वैदेहयोः
वैदेहेषु
മറ്റുള്ളവ