वैदेह - तद्राज ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैदेहः
वैदेहौ
विदेहाः
സംബോധന
वैदेह
वैदेहौ
विदेहाः
ദ്വിതീയാ
वैदेहम्
वैदेहौ
विदेहान्
തൃതീയാ
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ചതുർഥീ
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
പഞ്ചമീ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ഷഷ്ഠീ
वैदेहस्य
वैदेहयोः
विदेहानाम्
സപ്തമീ
वैदेहे
वैदेहयोः
विदेहेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैदेहः
वैदेहौ
विदेहाः
സംബോധന
वैदेह
वैदेहौ
विदेहाः
ദ്വിതീയാ
वैदेहम्
वैदेहौ
विदेहान्
തൃതീയാ
वैदेहेन
वैदेहाभ्याम्
विदेहैः
ചതുർഥീ
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
പഞ്ചമീ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
ഷഷ്ഠീ
वैदेहस्य
वैदेहयोः
विदेहानाम्
സപ്തമീ
वैदेहे
वैदेहयोः
विदेहेषु
മറ്റുള്ളവ