वैदेह శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैदेहः
वैदेहौ
वैदेहाः
సంబోధన
वैदेह
वैदेहौ
वैदेहाः
ద్వితీయా
वैदेहम्
वैदेहौ
वैदेहान्
తృతీయా
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
చతుర్థీ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
పంచమీ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
షష్ఠీ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
సప్తమీ
वैदेहे
वैदेहयोः
वैदेहेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैदेहः
वैदेहौ
वैदेहाः
సంబోధన
वैदेह
वैदेहौ
वैदेहाः
ద్వితీయా
वैदेहम्
वैदेहौ
वैदेहान्
తృతీయా
वैदेहेन
वैदेहाभ्याम्
वैदेहैः
చతుర్థీ
वैदेहाय
वैदेहाभ्याम्
वैदेहेभ्यः
పంచమీ
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
वैदेहेभ्यः
షష్ఠీ
वैदेहस्य
वैदेहयोः
वैदेहानाम्
సప్తమీ
वैदेहे
वैदेहयोः
वैदेहेषु
ఇతరులు