वैदभृत्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
సంబోధన
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
ద్వితీయా
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
తృతీయా
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
చతుర్థీ
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
పంచమీ
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
షష్ఠీ
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
సప్తమీ
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
సంబోధన
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
ద్వితీయా
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
తృతీయా
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
చతుర్థీ
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
పంచమీ
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
షష్ఠీ
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
సప్తమీ
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु