Declension of वैदथिन
(Masculine)
Singular
Dual
Plural
Nominative
वैदथिनः
वैदथिनौ
वैदथिनाः
Vocative
वैदथिन
वैदथिनौ
वैदथिनाः
Accusative
वैदथिनम्
वैदथिनौ
वैदथिनान्
Instrumental
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
Dative
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
Ablative
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
Genitive
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
Locative
वैदथिने
वैदथिनयोः
वैदथिनेषु
Sing.
Dual
Plu.
Nomin.
वैदथिनः
वैदथिनौ
वैदथिनाः
Vocative
वैदथिन
वैदथिनौ
वैदथिनाः
Accus.
वैदथिनम्
वैदथिनौ
वैदथिनान्
Instrum.
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
Dative
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
Ablative
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
Genitive
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
Locative
वैदथिने
वैदथिनयोः
वैदथिनेषु
Others