वैदथिन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैदथिनः
वैदथिनौ
वैदथिनाः
సంబోధన
वैदथिन
वैदथिनौ
वैदथिनाः
ద్వితీయా
वैदथिनम्
वैदथिनौ
वैदथिनान्
తృతీయా
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
చతుర్థీ
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
పంచమీ
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
షష్ఠీ
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
సప్తమీ
वैदथिने
वैदथिनयोः
वैदथिनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैदथिनः
वैदथिनौ
वैदथिनाः
సంబోధన
वैदथिन
वैदथिनौ
वैदथिनाः
ద్వితీయా
वैदथिनम्
वैदथिनौ
वैदथिनान्
తృతీయా
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
చతుర్థీ
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
పంచమీ
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
షష్ఠీ
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
సప్తమీ
वैदथिने
वैदथिनयोः
वैदथिनेषु


ఇతరులు