Declension of वैतान

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैतानः
वैतानौ
वैतानाः
Vocative
वैतान
वैतानौ
वैतानाः
Accusative
वैतानम्
वैतानौ
वैतानान्
Instrumental
वैतानेन
वैतानाभ्याम्
वैतानैः
Dative
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
Ablative
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
Genitive
वैतानस्य
वैतानयोः
वैतानानाम्
Locative
वैताने
वैतानयोः
वैतानेषु
 
Sing.
Dual
Plu.
Nomin.
वैतानः
वैतानौ
वैतानाः
Vocative
वैतान
वैतानौ
वैतानाः
Accus.
वैतानम्
वैतानौ
वैतानान्
Instrum.
वैतानेन
वैतानाभ्याम्
वैतानैः
Dative
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
Ablative
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
Genitive
वैतानस्य
वैतानयोः
वैतानानाम्
Locative
वैताने
वैतानयोः
वैतानेषु


Others