वैतान శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैतानः
वैतानौ
वैतानाः
సంబోధన
वैतान
वैतानौ
वैतानाः
ద్వితీయా
वैतानम्
वैतानौ
वैतानान्
తృతీయా
वैतानेन
वैतानाभ्याम्
वैतानैः
చతుర్థీ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
పంచమీ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
షష్ఠీ
वैतानस्य
वैतानयोः
वैतानानाम्
సప్తమీ
वैताने
वैतानयोः
वैतानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैतानः
वैतानौ
वैतानाः
సంబోధన
वैतान
वैतानौ
वैतानाः
ద్వితీయా
वैतानम्
वैतानौ
वैतानान्
తృతీయా
वैतानेन
वैतानाभ्याम्
वैतानैः
చతుర్థీ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
పంచమీ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
షష్ఠీ
वैतानस्य
वैतानयोः
वैतानानाम्
సప్తమీ
वैताने
वैतानयोः
वैतानेषु


ఇతరులు