वैतस्त శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैतस्तः
वैतस्तौ
वैतस्ताः
సంబోధన
वैतस्त
वैतस्तौ
वैतस्ताः
ద్వితీయా
वैतस्तम्
वैतस्तौ
वैतस्तान्
తృతీయా
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
చతుర్థీ
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
పంచమీ
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
షష్ఠీ
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
సప్తమీ
वैतस्ते
वैतस्तयोः
वैतस्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैतस्तः
वैतस्तौ
वैतस्ताः
సంబోధన
वैतस्त
वैतस्तौ
वैतस्ताः
ద్వితీయా
वैतस्तम्
वैतस्तौ
वैतस्तान्
తృతీయా
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
చతుర్థీ
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
పంచమీ
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
షష్ఠీ
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
సప్తమీ
वैतस्ते
वैतस्तयोः
वैतस्तेषु