Declension of वैतरण
(Masculine)
Singular
Dual
Plural
Nominative
वैतरणः
वैतरणौ
वैतरणाः
Vocative
वैतरण
वैतरणौ
वैतरणाः
Accusative
वैतरणम्
वैतरणौ
वैतरणान्
Instrumental
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
Dative
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
Ablative
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
Genitive
वैतरणस्य
वैतरणयोः
वैतरणानाम्
Locative
वैतरणे
वैतरणयोः
वैतरणेषु
Sing.
Dual
Plu.
Nomin.
वैतरणः
वैतरणौ
वैतरणाः
Vocative
वैतरण
वैतरणौ
वैतरणाः
Accus.
वैतरणम्
वैतरणौ
वैतरणान्
Instrum.
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
Dative
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
Ablative
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
Genitive
वैतरणस्य
वैतरणयोः
वैतरणानाम्
Locative
वैतरणे
वैतरणयोः
वैतरणेषु
Others