वैतरण శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैतरणम्
वैतरणे
वैतरणानि
సంబోధన
वैतरण
वैतरणे
वैतरणानि
ద్వితీయా
वैतरणम्
वैतरणे
वैतरणानि
తృతీయా
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
చతుర్థీ
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
పంచమీ
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
షష్ఠీ
वैतरणस्य
वैतरणयोः
वैतरणानाम्
సప్తమీ
वैतरणे
वैतरणयोः
वैतरणेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैतरणम्
वैतरणे
वैतरणानि
సంబోధన
वैतरण
वैतरणे
वैतरणानि
ద్వితీయా
वैतरणम्
वैतरणे
वैतरणानि
తృతీయా
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
చతుర్థీ
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
పంచమీ
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
షష్ఠీ
वैतरणस्य
वैतरणयोः
वैतरणानाम्
సప్తమీ
वैतरणे
वैतरणयोः
वैतरणेषु
ఇతరులు